गॅलिलिओ

सुभाषित आस्वाद [३]: तान्‌ प्रति न एष: यत्न: | --कवी भवभूती

Submitted by मी-भास्कर on 5 February, 2013 - 12:04

तान्‌ प्रति न एष: यत्न: | -- कवी भवभूती

ये नाम केचिदिह न:प्रथयन्त्यवज्ञाम्‌
जानन्तु ते किमपि तान्प्रति नैष: यत्न:
उत्पत्स्यते हि मम कोsपि समानधर्मा
कालोह्ययं निरवधि:विपुला च पृथ्वी
-- भवभूती
विग्रह करून (संधी सोडवून)

ये नाम केचिद्‌ इह न:प्रथयन्ति अवज्ञाम्‌
जानन्तु ते किमपि तान्‌ प्रति न एष: यत्न:
उत्पत्स्यते हि मम क: अपि समानधर्मा
काल: हि अयम्‌ निरवधि:विपुला च पृथ्वी

अर्थ: (विग्रह करून लिहिलेल्या ओळीनुसार)

जे कोणी खरोखर आमची(न:) अपकीर्ती (अवज्ञा) येथे (इह) पसरवतात (प्रथयन्ति)

Subscribe to RSS - गॅलिलिओ