गणेशोत्सव २०१६ : श्री गणेश प्रतिष्ठापना

Submitted by संयोजक on 4 September, 2016 - 21:15

HitgujGanesh2016.jpg

गणपती बाप्पा मोरया! मंगलमूर्ती मोरया!

****

गणेशोत्सवासाठी ही राग वृंदावनी सारंग मध्ये बांधलेली पारंपरिक बंदिश / गणेशवंदना अगो (अश्विनी गोरे) यांनी गायली आहे. त्याबद्दल त्यांचे मनःपूर्वक आभार.

Group content visibility: 
Public - accessible to all site users

गजाननम् भूतगणाधि सेवितम्
कपित्थजंबुफलसार भक्षितम् |
उमासूतम् शोकविनाशकारणम्
नमामि विघ्नेश्वर पादपंकजम् ||

|| ॐ गं गणपतये नमः ||

परं धाम परं ब्रह्म परेशं परमेश्वरं |
विघ्ननिघ्नकरं शांतम पुष्टं कांतमनतंकम ||

सुरासुरेंद्रै: सिद्धद्रै: स्तुतं स्तौमि परात्परम |
सुरपद्मदिनेशं च गणेशं मंगलायनम ||

इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम |
यः पठेत प्रातरुथाय सर्वविघ्नात प्रमुच्यते ||

__/\__ Happy

तु माता तु पिता जगी या, ज्ञाता तु सर्वस्व जगी या
पामर मी वर उणे भासतो, तुझी आरती गाया
संकटी रक्षी शरण तुला मी गणपती बाप्पा मोरया!!

गणपती बाप्पा मोरया!! गणपती बाप्पा मोरया!!

अगजानन पद्मार्कं गजाननं अहर्निशम् |
अनेकदंतं भक्तानां एकदन्तं उपास्महे ||

बाप्पा मोरया रे !

|| श्री गणेशाय नमः ||

प्रणम्य शिरसा देवम् गौरीपुत्रं विनायकम् |
भक्तावासं स्मरेनित्यं आयु:कामार्थसिद्धये ||

प्रथमं वक्रतुंडं च एकदन्तं द्वितीयकम् |
त्रुतीयं क्रुष्णपिंगाक्षं गजवक्रं चतुर्थकम् ||

लबोंदरं पंचमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमम् ||

नवमं भालचन्द्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशमं तु गजाननम् ||

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभु: ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ||

जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||

इति श्री नारदपुराणे संकटनाशनं महागणपतिस्तोत्रं संपूर्णम् ||

गणपती बाप्पा मोरया, पुढच्या वर्षी लवकर या ||

Pages