Login/Logout | Profile | Help |
Last 1|Days | Search | Topics
'श्री पुणे' - धोंडो त्रिंबक कोचरगा...

Hitguj » Language and Literature » पद्य » 'श्री पुणे' - धोंडो त्रिंबक कोचरगांवकर « Previous Next »

Mastani
Sunday, June 16, 2002 - 10:04 am:   Edit Post Delete Post Print Post  Link to this message

namaskar ² EaI . QaÜMDÜ ~\yaMbak kÜcargaavakr yaaMnaI puNyanagarIba_lacaa AadrBaava ‘EaI puNao’ yaa KMDkavyaatuna vya> kolaa Aaho. ‘EaI puNao’ ho 1008 AÜLIMcao KMDkavya XaadU-laivaËIiDtat rcalao Aaho.yaa KMDkvyaacao ekuNa paca Baaga Asauna pihlyaa Baagaat puNao XahracaI rajakIya XaOxaiNakÊ saaÐsaÌitk Qaaima-k AiNa saamaaijak qaÜrvaI tsaoca puNao Xahraitla ivaivaQa pozaÊ dovaLo yaaMcaa ]llaoK Aaho. dusaáyaa Baagaat iXavakalaIna tsaoca poXavao kalaIna GaTnaMcaa ]llaoK Aaho. itsaáyaa Baagaat partM%áyaacyaa kaLatIla tsaoca svaatM%áyap`aPtInaMtrcyaa kahI GaTnaaÊ vya>I yaaba_lacaI maihtI imalato. caÝqyaa Baagaat puNao Xahracyaa kayaapalaTasaMbaMQaI cao ]llaoK AaZLtat.

Mastani
Sunday, June 16, 2002 - 11:09 am:   Edit Post Delete Post Print Post  Link to this message

EaI puNao

Baaga pihlaa

p`arMBaI p`NatI ivanama`manasaa dovaaiQadovaap`tI
AaXaIvaa-d yadIya puNyapuircyaa laÜkaMisa do sanmatI
rxaI rahuina pva-tIigairiXarI jaÜ poXavyaaMcyaa sqaLa
%yaacaa idvya ÌpakTaxa AagaLa saaMBaaiLtÜ BaUtLa ÈÈ1ÈÈ

#yaata puNyapurI ivaXaalanagarI hI pMcaKMDaMtrI
ivaVocaI ivatro [qaÜina sauBagaa BaagaIrqaI BaUvarI
saMpadIit AsaM#ya iXaxaNa mauda saaMdIpnaIMcyaa gaRhI
puNyas~IkusavyaaMt janmait [qao vaagaIXvar p`%yahI ÈÈ2ÈÈ

p`&avaMt AnaMt Ca~gaNahI (a ihMdBaUmaItunaI
yaotIÊ rahitÊ kYTit inat [qao inaÁXaMk ivaVaja-naI
vaodaMgaasah %yaa Eauitsma`uit kuiNa saanaMd AByaaisatI
p`sqaana~iyato p`saÙmanasaa ivaVainaQaI icaMittI ÈÈ3ÈÈ

yaÜgaaByaasamanaa kuNaI p`itidnaI yaÜgaaYrmaI rahtÜ
AQyaa%maasah AaiQaBaÝitk kuNaI &anaaja-naI tuYTtÜ
pRqvaIsaagar AntraLsamar­&anaI kuNaI rMgatÜ
rxaaiXaxaNa vaa p`baÜiQainamaQao to Gyaavayaa vaaMiCtÜ ÈÈ4ÈÈ


Mastani
Sunday, June 16, 2002 - 11:25 am:   Edit Post Delete Post Print Post  Link to this message

yaoqao puNyapurItunaIca tiTnaI vaaho mauzamaa]laI
BaoTayaa BaiganaIsa XaItsailalaa maaš mauLa QaavalaI
p`omaanao pirrMiBait ]Bayata AanaMdunaI naacatÜ
jyaaMcyaa saMgamatIir pavanajalaI pÝraMganaa DuMbatI ÈÈ5ÈÈ

]Vanao idsatI tXaa ihrvaLI maata mauzocyaa tTI
jaoqao DÜlaitÊ naacatI inat hir%pNa-d`umaaMcyaa ttI
vaRxaaMcyaa samavaot ina%ya rmatI %yaa puiYpta vallarI yacCayaa AitXaItLa ixaittLI maat-NDtapa hrÜ ÈÈ6ÈÈ

dÜhÜbaajausa Bavyaidvya idsatI p`asaadpM>I iktI
tuMgaÜ<auMga yaidya saÝQaiXaKro vyaÜmaap`tI vaoiQatI
%yaayaÜgao p`itbaMQa Baaskrkra naomaoica hÜ p`%yahI
Cayaa hI psarÜina puNyapurIcaI hÜ taphInaa mahI ÈÈ7ÈÈ

BaUmaI BaUYaivalaI [yao nagaircaI sa%vaaZ\ya saMtaMinahI
tOXaI maMgaladaiya jaMgailamaharajaaMinahI p`%yahI
TaLaMcaa Qvaina vaa maRdMgarva jaO maoGaantraLI Gaumao
saMtaMcaa jayaGaÜYahI pirsaramaaJaair tO dumadumao ÈÈ8ÈÈ


Mastani
Sunday, June 16, 2002 - 1:59 pm:   Edit Post Delete Post Print Post  Link to this message

hÝta%myaa [qalyaa mauLI naca tuLa BaUmaIvarI saapDo
XaUr%vaa [qalyaa sadOva naimatI sa(aid`caohI kDo
QaOyaÜ-da<a ]dMD pÝ$Ya [qao r>atunaI baaNalao
doXaacao QauirNa%va pÝrjanataXvaasaat saamaavalao ÈÈ9ÈÈ

p`atÁkaiLca pva-tIvair yada caNDaMXau yao QaavaunaI
[Xvaacyaa iptraisa vaMdunau JaNaI tÜ AaËmao maoidnaI
dovaacyaa XauBamaMidrI inat JaDo pMcaartI caÝGaDa
yaÙadEavaNao xaNaat hTtI %yaa maanavaaMcyaa ipDa ÈÈ10ÈÈ

XaOlaEauMiga vasaÜina saMtt gaNaaQaIXaU kumaarp`BaU
XaMBaUpava-it ivaYNau ivaXvarjanaI saMrixatI puNyaBaU
%yaaMcyaa maUit- sauvaNa-r%naÉicara puNyaaspda saÝ#yada
šXaacaa AGanaaiXa AaiXa Asata Ba>a na yao Aapda ÈÈ11ÈÈ

pUvaI- pva-tpayaqyaaisa Barlao hÜto tLo qaÜrlao
naÝkaMcyaa maQaunaI iktI manasaubao rajyaatlao caalalao
vaata- jaO sardar Gaailait kuNaI EaImaMtkNaa-varI
XaMkasaaM%vana AQa-maa~inaimaYaI AQaa-XahaNaa krI ÈÈ12ÈÈ

AVapIih tL\yaatlaa gaNaptI saaro mauda vaMidtI
Ba>aMcyaa navasaaisa inaiscatpNao EaIMcaI pdo pavatI
kÜNaI Aacair gaaNap%ya inayamao gaohI catuqaI-vrta
pUjaÜnaI gaNanaaqa tÜ kirtsao caMd`ÜdyaI saaMgata ÈÈ13ÈÈ

EaImaMtih AtIva pUjya manasaa laMbaÜdra vaindlao
%yaahI tO AsatIla padkmalaI puYpaMjalaI Aip-lao
ikMvaa saMkTmaÜcanaastva manaI icaMtamaNaI icaMitlao
šXaavaacauina naa kuNaIih jagatI Aata-isa saMrixalao ÈÈ14ÈÈ

yaoqao saarsabaaiga jaO ivalasalao EaIpva-tIcao tLo
dMitcao samaudaya XaaMtsailalaI to @rIDlao DuMbalao
pÝraMcao rmaNaIivalaasa Kulalao yaoqao vasaMtatlao
kalaÝGaI smaRitXaoYa haya ² sagaLo to Aajala jaahlao² ÈÈ15ÈÈ

yaa~asqaana jaNaÜ puNao nagaircao ho AagaLo jaahlao
]VanaI rmaunaIÊ jaLI ivahÉnaI to pÝrhI tÜYalao
ivaVutJaÜt AnaMt šMd\rGanaucao paNyaat tojaaLtI
d`uXyao šMd`putImaQaIla jamatI yaoqaoica saakartI ÈÈ16ÈÈ

baaLaMnaa rmavaavayaa p`itidnaI maata [qao QaavatI
baagsaiÙQa vanya paiLva pXaU palyaap`tI daivatI
kahI AignarqaatunaI imarivait hi<avarI baOsatI
baaLaMcao rmaNaIya KoL baGaunaI naa kÜNa AanaMdtI Æ ÈÈ17ÈÈ

XaÜBaa pva-itcaI yauvaayauvaitcaa AanaMd AÜsaMidto
maRd\gaMQao itqalyaa AXa>XairrI saamaqya- saMvaiQa-to
vaayaUcyaa lahrI inaraXanayanaI caOtnya saMcairtI
Cayaa XaaMt sada AXaaMt )dyaI saMjaIivanaI isaMicatI ÈÈ18ÈÈ

eka baajausa pva-tI ]iBaÊ dujaI baajau catuXaRMigacaI
Ambaamaa]ila ]Mca XaOlaiXaKrI XaÜBao yaXaÜda XaucaI
Ambaocaa jayaGaÜYa hÜt Asata to vaajatI caÝGaDo
yaÙado Bavataila gaja-it tda saaáyaa gaDaMcao kDo ÈÈ19ÈÈ

dovaIcyaa idina saÜnaulyaaisa jananaI AmbaopuZo zoivato
BaalaI laavauinayaa ivaBaUit icamanyaa jaIva GarI AaiNato
vhavaa vaMXaja AÝxavaMt mhNaunaI AÜiTthI Gaailato
Ambaovaacauina kÜNa ABa-kšDapIDa jagaI TaiLto Æ ÈÈ20ÈÈ

rxaI puNyaputI Anaok XatkapasaÜina jaÜgaoXvarI
GaNTanaadih eoktaica itqalaa maaMgalya daTo ]rI
pazato pirsaÜina saPtXaitcyaa Ba>valaI tÜiYakI
baaLato nasatoca maa]ilaivanaa laÜkI dujaI saa]laI ÈÈ21ÈÈ

pozomaaija Bavaaina Ba>varda dovaI BavaanaI vasao
rahÜnaI iXavabaakrI AiriXaro jaI Coidtanaa idsao
p`atÁkaiLca vaMidta JaiNa kuNaa laaBao BalaI baÜÁAnaI
maatocaI krNaI sautaisa kirto maÜz\yaa yaXaacaa QaNaI ÈÈ22ÈÈ

saImaÜllaMGana poXavaa[ sarta to saMplao ² laÜplao ²
AmbaarIt puNyaat (a tduprI EaImant naa doiKlao²
gaolaI dintdlao² turMgamadlao² Baalaa[taMica dlao ²
gaolaI saOnyadlao ² naXaIba iÔrlao ² saama`ajyahI saMplao ² ÈÈ23ÈÈ

hÜto hÝd tXaaca puYakiriNahI p`%yaok pozotunaI
jaoqao XaItla vaarI vaaht Asao vaogao idvaayaaimanaI
%yaamaajaI AvagaahunaI id\vajattI AGyaa-p`tI Aip-tI
pUtacaarivacaar maanavamanaÜmaailanya saMhirtI ÈÈ24ÈÈ




Topics | Last Day | Tree View | Search | User List | Help/Instructions | Content Policy | Notify moderators