श्री गणेश प्रतिष्ठापना

Submitted by संयोजक on 21 August, 2009 - 21:42
Murti_Sajavat_12.jpg ganesh15.jpg
चित्रकला : पल्ली
ध्वनीमुद्रण साहाय्य : रंजना नाईक.
Group content visibility: 
Public - accessible to all site users

jaswand2.JPG

|| मोरया रे मोरया मंगलमूर्ती मोरया ||
|| मोरया रे मोरया मयुरेश्वरा मोरया ||
|| मोरया रे मोरया चिंतामणी मोरया ||
|| मोरया रे मोरया सिध्दीविनायक मोरया ||
|| मोरया रे मोरया विघ्नेश्वरा मोरया ||
|| मोरया रे मोरया महागणपती मोरया ||
|| मोरया रे मोरया गिरीजात्मजा मोरया ||
|| मोरया रे मोरया वरदविनायक मोरया ||
|| मोरया रे मोरया बल्लाळेश्वर मोरया ||
|| मोरया रे मोरया गणपतीबाप्पा मोरया ||

परं धाम परं ब्रह्म परेशं परमेश्वरम |
विघ्ननिघ्नकरं शांतं पुष्टं कांन्तमनन्तकम ||

सुरासुरेन्द्रै: सिद्धैन्द्रै: स्तुतं स्तौमी परात्परम |
सुरपद्मदिनेशं च गणेशं मंगलायनम ||

इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परं |
यः पठेत प्रातरुथाय सर्वविघ्नात प्रमुच्यते ||

diya.jpg

श्री गणेशाय नमः

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं |
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ||

प्रथमं वक्रतुंडं च एकदंतं द्वितियकं |
त्रुतीयं क्रुष्णपिंगाक्षं गजवक्रं चतुर्थकं ||

लबोंदरं पंचकं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम ||

नवमं भालचंद्रं च दशमं तु विनायकं |
एकादशं गणपतिं द्वादशं तु गजाननं ||

द्वादशैतानी नामानि त्रिसंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनं |
पुत्रार्थी लभते पुत्रान मोक्षार्थी लभते गतिम ||

जपेद्गणपतिस्तोत्रं षड् भिर्मासे: फलं लभेत |
संवस्त्ररेण सिद्धैं च लभते नात्र संशयः ||

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||

इति श्रीनारदपुराणे संकटनाशनं महगणपतिस्तोत्रं संपूर्णम ||

गणपती बाप्पा मोरया, पुढच्या वर्षी लवकर या !!!

गणपती बाप्पा मोरया, पुढच्या वर्षी लवकर या !!!

गणेशोत्सवाला भरभरून प्रतिसाद देणार्‍या सर्व मायबोलीकरांचे संयोजकांतर्फे मन:पूर्वक आभार. विस्तृत आभार प्रदर्शन येथे आहे.

Pages