मायबोली गणेशोत्सव २०१४ : श्री गणेश प्रतिष्ठापना

Submitted by संयोजक on 24 August, 2014 - 23:20
indra 2.JPG

खाली ऑडिओ फाईल प्ले करण्यासाठीचे बटन दिसेल.





गणपती बाप्पा मोरया !

अस्मिन् स्थाने चित्रमयं गणेशं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामः |
महागणपतये नमः | सुप्रतिष्ठितमस्तु |

श्री गणेशः सर्वेभ्यो वाचक-लेखक-संयोजकेभ्यो दीर्घायुरारोग्यं सकलमाङ्गल्यं च ददातु |

गणपती बाप्पा मोरया !

श्लोकगायनासाठी श्री. कौस्तुभ परांजपे यांचे विशेष आभार.
Group content visibility: 
Public - accessible to all site users

ॐ गं गणपतये नमः |

परं धाम परं ब्रह्म परेशं परमेश्वरम् |
विघ्ननिघ्नकरं शान्तं पुष्टं कान्तमनन्तकम् ||

सुरासुरेन्द्रै: सिद्धैद्धैं: स्तुतं स्तौमि परात्परम् |
सुरपद्मदिनेशं च गणेशं मंगलायनम् ||

इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम् |
यः पठेत् प्रातरुथाय सर्वविघ्नात् प्रमुच्यते ||

गजानना श्री गणराया, आधी वंदू तुझ मोरया |

बाप्पा मोरया रे बप्पा मोरया रे, अवघ्या दिनांच्या नाथा |

गणपती बाप्पा मोरया |

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ||
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ||१||

प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् ||
त्रुतीयं क्रुष्णपिंगाक्षं गजवक्रं चतुर्थकम् ||२||

लंबोदरं पंचमं च षष्ठं विकटमेव च ||
सप्थमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमम् ||३||

नवमं भालचंद्रं च दशमं तु विनायकम् ||
एकादशं गणपतिं द्वादशं तु गजाननम् ||४||

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ||
न च विघ्नभयं तस्य सर्वसिद्धिकरप्रभो: ||५||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ||
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ||६||

जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ||
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||७||

अष्टभ्यो ब्राह्मणेभ्यश्च्य लिखित्वा यः समर्पयेत् ||
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसाद्तः ||८||

इति श्रीनारदपुराणे संकष्ट्नाशनं नाम महागणपतिस्तोत्रं संपूर्णम्

गणपती बाप्पा मोरया, पुढच्या वर्षी लवकर या |

Pages