गणेशोत्सव २०१२ : श्री गणेश प्रतिष्ठापना

Submitted by संयोजक on 16 September, 2012 - 22:15
2012_Ganesh_Sthapana.jpg

गणपती बाप्पा मोरया! मंगलमूर्ती मोरया!
नमस्कार,
मायबोली गणेश उत्सवाचे हे तेरावे वर्ष! गणेशोत्सव २०१२ सोहळा पहाण्यासाठी या दुव्यावर जा!




बासरीवादनासाठी चैतन्य दीक्षित यांचे विशेष आभार.
विषय: 
Group content visibility: 
Public - accessible to all site users

गजाननम् भूतगणाधी सेवितम्, कपित्थजंबूफलसार भक्षितम् |
उमासूतम् शोकविनाशकारणम्, नमामि विघ्नेश्वर पादपंकजम् ||

||एकदंताय विद्महे वक्रतुंडाय धीमही||तन्नो दंती प्रचोदयात||
गणपती बाप्पा मोरया!! Happy
छान मुर्ती!! Happy बासरीवादनही छान! Happy

ॐ गं गणपतये नमः |

परं धाम परं ब्रह्म परेशं परमेश्वरम् |
विघ्ननिघ्नकरं शांतं पुष्टं कांतमनन्तकम् ||

सुरासुरेंन्द्रै: सिद्धैंन्द्रै: स्तुतं स्तौमि परात्परम् |
सुरपद्मदिनेशं च गणेशं मंगलायनम् ||

इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम् |
यः पठेत् प्रातरुथाय सर्वविघ्नात् प्रमुच्यते ||

____/\____ चरणी ठेवितो माथा......
बासरी मुग्ध करतेय..... Happy

घालीन लोटांगण वंदीन चरण ।
डोळ्यांनी पाहिन रूप तुझे ।
प्रेमें आलिंगीन आनंद पूजन ।
भावे ओवाळिन म्हणे नामा ।।

त्वमेव माता पिता त्वमेव ।
त्वमेव बन्धु: सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देवदेव ।।

कायेन वाचा मनसेंद्रियैर्वा ।
बुध्यात्मना वा प्रकृति स्वभावात् ।
करमि यद्यत् सकलं परस्मै ।
नारायणायेती समर्पयामि ।।

अच्युतं केशवं राम नारायणम्
कृष्णदामोदरं वासुदेवं भजे।
श्रीधरं माधवं गोपिकावल्लभम्
जानकीनायकं रामचंद्र भजे ।।

हरे राम हरे राम राम राम हरे हरे
हरे कृष्ण हरे कृष्ण कृ्ष्ण कृ्ष्ण हरे हरे

तु सुखकर्ता तू दुखःहर्ता विघ्नविनायक मोरया |
संकटरक्षी शरण तुला मी गणपती बाप्पा मोरया ||

श्री गणेशाय नमः |
नारद उवाच |

प्रणम्य शिरसा देवम् गौरीपुत्रम् विनायकम् |
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ||

प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् |
त्रुतीयं क्रुष्णपिंगाक्षं गजवक्रम् चतुर्थकम् ||

लबोंदरम् पंचमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमम् ||

नवमं भालचंद्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननम् ||

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ||

जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||

इति श्रीनारदपुराणे संकष्टनाशनं महागणपतिस्तोत्रं संपूर्णम् ||

गणपती बाप्पा मोरया, पुढच्या वर्षी लवकर या.

जाहले भजन आम्ही नमितो तव चरणां
वारूनिया विघ्ने देवा रक्षावे दीना ||

निरोप घेतो देवा आता आज्ञा असावी
चुकले अमुचे काही त्याची क्षमा असावी ||

गणेशोत्सवातल्या सगळ्या कार्यक्रमांना आणि स्पर्धांना दिलेल्या भरघोस प्रतिसादाबद्दल सर्व मायबोलीकरांचे आभार! याबरोबर गणेशोत्सवाची सांगता होत आहे.

गणपती बाप्पा मोरया! मंगलमूर्ती मोरया!!
पुढच्या वर्षी लवकर या!!!

Pages